A 292-5 Bhāgavatasāra
Manuscript culture infobox
Filmed in: A 292/5
Title: Bhāgavatasāra
Dimensions: 34 x 13 cm x 115 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/2746
Remarks:
Reel No. A 292/5
Inventory No. 9187
Title Bhāgavatasāra
Remarks
Author
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 34.0 x 13.0 cm
Binding Hole(s)
Folios 115
Lines per Folio 9–13
Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/2746
Manuscript Features
Fols. 97–115 are not palced on the proper place, these are placed after fol. 8. These folios are found on exposures: 11–30. In fols. 110–114 fol. numbers are written as 1010–1014.
The MS contains many scribal errors.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
śrīvādarāyiṇe namaḥ ||
śrīśukāya namaḥ ||
vakratuṃḍamahākāyo sūryyakoṭisamaprabhaḥ
nirvighnaṃ kuru me deva sarvakāryeṣu sarvadā 1
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ
devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet 2
śukānanāc ca galitaṃ śrīmadbhāgavataṃ rasam
pītvā ciraṃ kathānāṃ ca sāroyaṃ krīyate mayā 3
bodhāya śiśuśiṣyāṇāṃ vibudhānāṃ mude tathā
mamātra cāpalaṃ yatat kṣamadhvaṃ vibudharṣabhāḥ 4
naimiṣe ʼnimiṣakṣetre ṛṣayaḥ śaunakādayaḥ
satraṃ svargāya lokāya sahasraṃ samamāsata 5 (fol. 1v1–6)
End
aṃtarikṣa uvāca
ye bhūtānibhūtātmāmahābhūtapaṃcatatabhīr mahāprabhuḥ
sa sajoccāvacānya ʼdya bahistīṣṭati sarvataḥ 22
prabudhovāca duḥkhahaṃtyai sukhāya caranamāṇāṃ nikarmāṇyāyusāṃ phalaṃ dāsyati viparītam idaṃ gaṃgabhū 22 pipya (fol. 115v9–11, exp. 30)
«Sub-colophon»
iti śrībhāgavatasāre daśamaskaṃdhe aṣṭamodhyāyaḥ 8 (fol. 96r13, exp. 119b)
Microfilm Details
Reel No. A 292/5
Date of Filming 05-03-1972
Exposures 120
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 13-12-2011
Bibliography